A 151-2 Guhyakālīṣoḍhānyāsa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 151/2
Title: Guhyakālīṣoḍhānyāsa
Dimensions: 19 x 9.5 cm x 24 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2381
Remarks:


Reel No. A 151-2 MTM Inventory No.: 40925

Title Guhyakālīṣoḍhānyāsa

Remarks assigned to the Kulārṇavatantra

Subject Śaivatantraj

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper, thyāsaphu

State complete

Size 19.0 x 9.5 cm

Folios 24

Lines per Folio 7

Foliation none

Place of Deposit NAK

Accession No. 5/2381

Manuscript Features

Excerpts

Beginning

atha sundarīviśeṣaḥ ||

ṛṣyādikaraṃgaṣaḍaṃganyāsaṃ kṛtvā || mūlaṃ 3 || kullakā || mā(2)yāvadhukrodha || setu oṃ mūlaṃ oṃ || mahāsetu krodhaṃ mūlaṃ punaḥ krodhaṃ || mahānirvā(3)ṇaṃ praṇavaṃ aṃ mūlaṃ āṃ kṣuṃ punaḥ praṇavaṃ || (1)

❖ śrībhairava uvāca ||

yasya krīḍārtham akhilam, brahmāṇḍakaṃdukāyataḥ (!) ||

viśvarū(2)pāṃ tirābhāsāṃ vande kālāṃ jaganmayīṃ ||

raktacarmmāmbarasthitvā, (!) ṣoḍhānyāsaṃ sa(3)mācaret ||

sādhakaḥ siddhim āpnoti bhairavo nātra saṃśayaḥ ||

kālīpaṃcakramaḥ ṣo(4)dhā,nyāsāt sākṣā[c] (!) chivo bhavet ||

yannāsti tan na siddhi (!) syā (!) trailokye sa carācare(5)t (!) ||

|| tataḥ ṣoḍhātvam ucyate || (exp. 3t1–exp. 3b5)

End

rudramantras tu ||

hrīṃ ṣvīṃ vakrayogeśvarī candrapīṭhe vyomakālimātaṅgi(6)nī bhīmakālī kāmarūpiṇī siddhikālī pūrṇagiricandrakālī jāmalandharī (7) caṇḍakālī oḍiyāṇi (!) raklakāli (!) sarvvasamayulābhaṃ kuru 2 susiddhi supra(1)sara 2 śrīprasara 2 haiṃ sakhaḥ 4 khāhi 2 hi 4 hrīṃ 2 hrūṃ 2 vāhi 2 kāhi 2 svāhi (2) 2 khe 2 hūṃ lāṃ khāṃ 2... phaṭ namaḥ svāhā || (exp. 19t5–exp19b2)

Colophon

iti śrīkālikulārṇṇave mahātantre rāve mahāśrīguhyakālikādevyāḥ (4) mahāṣoḍhā samāptāḥ || || śubham astu sarvvadā || || || || (5) oṃ phreṃ khphreṃ chrīṃ strīṃ hasakhphreṃ bhagavati guhyakāli (!) svāhā || iti guhyakāli(6)kādevyāḥ kullukā || (exp 19b3–6)

Microfilm Details

Reel No. A 151/2a

Date of Filming 10-10-1971

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 3 and continues up to exp. 19

Catalogued by MS/SG

Date 43-03-2006

Bibliography