A 151-2 Guhyakālīṣoḍhānyāsa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 151/2
Title: Guhyakālīṣoḍhānyāsa
Dimensions: 19 x 9.5 cm x 24 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2381
Remarks:
Reel No. A 151-2 MTM Inventory No.: 40925
Title Guhyakālīṣoḍhānyāsa
Remarks assigned to the Kulārṇavatantra
Subject Śaivatantraj
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper, thyāsaphu
State complete
Size 19.0 x 9.5 cm
Folios 24
Lines per Folio 7
Foliation none
Place of Deposit NAK
Accession No. 5/2381
Manuscript Features
Excerpts
Beginning
atha sundarīviśeṣaḥ ||
ṛṣyādikaraṃgaṣaḍaṃganyāsaṃ kṛtvā || mūlaṃ 3 || kullakā || mā(2)yāvadhukrodha || setu oṃ mūlaṃ oṃ || mahāsetu krodhaṃ mūlaṃ punaḥ krodhaṃ || mahānirvā(3)ṇaṃ praṇavaṃ aṃ mūlaṃ āṃ kṣuṃ punaḥ praṇavaṃ || (1)
❖ śrībhairava uvāca ||
yasya krīḍārtham akhilam, brahmāṇḍakaṃdukāyataḥ (!) ||
viśvarū(2)pāṃ tirābhāsāṃ vande kālāṃ jaganmayīṃ ||
raktacarmmāmbarasthitvā, (!) ṣoḍhānyāsaṃ sa(3)mācaret ||
sādhakaḥ siddhim āpnoti bhairavo nātra saṃśayaḥ ||
kālīpaṃcakramaḥ ṣo(4)dhā,nyāsāt sākṣā[c] (!) chivo bhavet ||
yannāsti tan na siddhi (!) syā (!) trailokye sa carācare(5)t (!) ||
|| tataḥ ṣoḍhātvam ucyate || (exp. 3t1–exp. 3b5)
End
rudramantras tu ||
hrīṃ ṣvīṃ vakrayogeśvarī candrapīṭhe vyomakālimātaṅgi(6)nī bhīmakālī kāmarūpiṇī siddhikālī pūrṇagiricandrakālī jāmalandharī (7) caṇḍakālī oḍiyāṇi (!) raklakāli (!) sarvvasamayulābhaṃ kuru 2 susiddhi supra(1)sara 2 śrīprasara 2 haiṃ sakhaḥ 4 khāhi 2 hi 4 hrīṃ 2 hrūṃ 2 vāhi 2 kāhi 2 svāhi (2) 2 khe 2 hūṃ lāṃ khāṃ 2... phaṭ namaḥ svāhā || (exp. 19t5–exp19b2)
Colophon
iti śrīkālikulārṇṇave mahātantre rāve mahāśrīguhyakālikādevyāḥ (4) mahāṣoḍhā samāptāḥ || || śubham astu sarvvadā || || || || (5) oṃ phreṃ khphreṃ chrīṃ strīṃ hasakhphreṃ bhagavati guhyakāli (!) svāhā || iti guhyakāli(6)kādevyāḥ kullukā || (exp 19b3–6)
Microfilm Details
Reel No. A 151/2a
Date of Filming 10-10-1971
Exposures 26
Used Copy Kathmandu
Type of Film positive
Remarks text begins from the exposure 3 and continues up to exp. 19
Catalogued by MS/SG
Date 43-03-2006
Bibliography